Declension table of ?daśapaṭu

Deva

NeuterSingularDualPlural
Nominativedaśapaṭu daśapaṭunī daśapaṭūni
Vocativedaśapaṭu daśapaṭunī daśapaṭūni
Accusativedaśapaṭu daśapaṭunī daśapaṭūni
Instrumentaldaśapaṭunā daśapaṭubhyām daśapaṭubhiḥ
Dativedaśapaṭune daśapaṭubhyām daśapaṭubhyaḥ
Ablativedaśapaṭunaḥ daśapaṭubhyām daśapaṭubhyaḥ
Genitivedaśapaṭunaḥ daśapaṭunoḥ daśapaṭūnām
Locativedaśapaṭuni daśapaṭunoḥ daśapaṭuṣu

Compound daśapaṭu -

Adverb -daśapaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria