Declension table of ?daśapa

Deva

MasculineSingularDualPlural
Nominativedaśapaḥ daśapau daśapāḥ
Vocativedaśapa daśapau daśapāḥ
Accusativedaśapam daśapau daśapān
Instrumentaldaśapena daśapābhyām daśapaiḥ daśapebhiḥ
Dativedaśapāya daśapābhyām daśapebhyaḥ
Ablativedaśapāt daśapābhyām daśapebhyaḥ
Genitivedaśapasya daśapayoḥ daśapānām
Locativedaśape daśapayoḥ daśapeṣu

Compound daśapa -

Adverb -daśapam -daśapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria