Declension table of ?daśanavasana

Deva

NeuterSingularDualPlural
Nominativedaśanavasanam daśanavasane daśanavasanāni
Vocativedaśanavasana daśanavasane daśanavasanāni
Accusativedaśanavasanam daśanavasane daśanavasanāni
Instrumentaldaśanavasanena daśanavasanābhyām daśanavasanaiḥ
Dativedaśanavasanāya daśanavasanābhyām daśanavasanebhyaḥ
Ablativedaśanavasanāt daśanavasanābhyām daśanavasanebhyaḥ
Genitivedaśanavasanasya daśanavasanayoḥ daśanavasanānām
Locativedaśanavasane daśanavasanayoḥ daśanavasaneṣu

Compound daśanavasana -

Adverb -daśanavasanam -daśanavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria