Declension table of ?daśanapada

Deva

NeuterSingularDualPlural
Nominativedaśanapadam daśanapade daśanapadāni
Vocativedaśanapada daśanapade daśanapadāni
Accusativedaśanapadam daśanapade daśanapadāni
Instrumentaldaśanapadena daśanapadābhyām daśanapadaiḥ
Dativedaśanapadāya daśanapadābhyām daśanapadebhyaḥ
Ablativedaśanapadāt daśanapadābhyām daśanapadebhyaḥ
Genitivedaśanapadasya daśanapadayoḥ daśanapadānām
Locativedaśanapade daśanapadayoḥ daśanapadeṣu

Compound daśanapada -

Adverb -daśanapadam -daśanapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria