Declension table of ?daśanakha

Deva

NeuterSingularDualPlural
Nominativedaśanakham daśanakhe daśanakhāni
Vocativedaśanakha daśanakhe daśanakhāni
Accusativedaśanakham daśanakhe daśanakhāni
Instrumentaldaśanakhena daśanakhābhyām daśanakhaiḥ
Dativedaśanakhāya daśanakhābhyām daśanakhebhyaḥ
Ablativedaśanakhāt daśanakhābhyām daśanakhebhyaḥ
Genitivedaśanakhasya daśanakhayoḥ daśanakhānām
Locativedaśanakhe daśanakhayoḥ daśanakheṣu

Compound daśanakha -

Adverb -daśanakham -daśanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria