Declension table of ?daśanacchada

Deva

MasculineSingularDualPlural
Nominativedaśanacchadaḥ daśanacchadau daśanacchadāḥ
Vocativedaśanacchada daśanacchadau daśanacchadāḥ
Accusativedaśanacchadam daśanacchadau daśanacchadān
Instrumentaldaśanacchadena daśanacchadābhyām daśanacchadaiḥ daśanacchadebhiḥ
Dativedaśanacchadāya daśanacchadābhyām daśanacchadebhyaḥ
Ablativedaśanacchadāt daśanacchadābhyām daśanacchadebhyaḥ
Genitivedaśanacchadasya daśanacchadayoḥ daśanacchadānām
Locativedaśanacchade daśanacchadayoḥ daśanacchadeṣu

Compound daśanacchada -

Adverb -daśanacchadam -daśanacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria