Declension table of ?daśanāṃśu

Deva

MasculineSingularDualPlural
Nominativedaśanāṃśuḥ daśanāṃśū daśanāṃśavaḥ
Vocativedaśanāṃśo daśanāṃśū daśanāṃśavaḥ
Accusativedaśanāṃśum daśanāṃśū daśanāṃśūn
Instrumentaldaśanāṃśunā daśanāṃśubhyām daśanāṃśubhiḥ
Dativedaśanāṃśave daśanāṃśubhyām daśanāṃśubhyaḥ
Ablativedaśanāṃśoḥ daśanāṃśubhyām daśanāṃśubhyaḥ
Genitivedaśanāṃśoḥ daśanāṃśvoḥ daśanāṃśūnām
Locativedaśanāṃśau daśanāṃśvoḥ daśanāṃśuṣu

Compound daśanāṃśu -

Adverb -daśanāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria