Declension table of ?daśamūlī

Deva

FeminineSingularDualPlural
Nominativedaśamūlī daśamūlyau daśamūlyaḥ
Vocativedaśamūli daśamūlyau daśamūlyaḥ
Accusativedaśamūlīm daśamūlyau daśamūlīḥ
Instrumentaldaśamūlyā daśamūlībhyām daśamūlībhiḥ
Dativedaśamūlyai daśamūlībhyām daśamūlībhyaḥ
Ablativedaśamūlyāḥ daśamūlībhyām daśamūlībhyaḥ
Genitivedaśamūlyāḥ daśamūlyoḥ daśamūlīnām
Locativedaśamūlyām daśamūlyoḥ daśamūlīṣu

Compound daśamūli - daśamūlī -

Adverb -daśamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria