Declension table of ?daśamukhī

Deva

FeminineSingularDualPlural
Nominativedaśamukhī daśamukhyau daśamukhyaḥ
Vocativedaśamukhi daśamukhyau daśamukhyaḥ
Accusativedaśamukhīm daśamukhyau daśamukhīḥ
Instrumentaldaśamukhyā daśamukhībhyām daśamukhībhiḥ
Dativedaśamukhyai daśamukhībhyām daśamukhībhyaḥ
Ablativedaśamukhyāḥ daśamukhībhyām daśamukhībhyaḥ
Genitivedaśamukhyāḥ daśamukhyoḥ daśamukhīnām
Locativedaśamukhyām daśamukhyoḥ daśamukhīṣu

Compound daśamukhi - daśamukhī -

Adverb -daśamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria