Declension table of ?daśamukha

Deva

NeuterSingularDualPlural
Nominativedaśamukham daśamukhe daśamukhāni
Vocativedaśamukha daśamukhe daśamukhāni
Accusativedaśamukham daśamukhe daśamukhāni
Instrumentaldaśamukhena daśamukhābhyām daśamukhaiḥ
Dativedaśamukhāya daśamukhābhyām daśamukhebhyaḥ
Ablativedaśamukhāt daśamukhābhyām daśamukhebhyaḥ
Genitivedaśamukhasya daśamukhayoḥ daśamukhānām
Locativedaśamukhe daśamukhayoḥ daśamukheṣu

Compound daśamukha -

Adverb -daśamukham -daśamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria