Declension table of ?daśamukha

Deva

MasculineSingularDualPlural
Nominativedaśamukhaḥ daśamukhau daśamukhāḥ
Vocativedaśamukha daśamukhau daśamukhāḥ
Accusativedaśamukham daśamukhau daśamukhān
Instrumentaldaśamukhena daśamukhābhyām daśamukhaiḥ daśamukhebhiḥ
Dativedaśamukhāya daśamukhābhyām daśamukhebhyaḥ
Ablativedaśamukhāt daśamukhābhyām daśamukhebhyaḥ
Genitivedaśamukhasya daśamukhayoḥ daśamukhānām
Locativedaśamukhe daśamukhayoḥ daśamukheṣu

Compound daśamukha -

Adverb -daśamukham -daśamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria