Declension table of ?daśamīstha

Deva

NeuterSingularDualPlural
Nominativedaśamīstham daśamīsthe daśamīsthāni
Vocativedaśamīstha daśamīsthe daśamīsthāni
Accusativedaśamīstham daśamīsthe daśamīsthāni
Instrumentaldaśamīsthena daśamīsthābhyām daśamīsthaiḥ
Dativedaśamīsthāya daśamīsthābhyām daśamīsthebhyaḥ
Ablativedaśamīsthāt daśamīsthābhyām daśamīsthebhyaḥ
Genitivedaśamīsthasya daśamīsthayoḥ daśamīsthānām
Locativedaśamīsthe daśamīsthayoḥ daśamīstheṣu

Compound daśamīstha -

Adverb -daśamīstham -daśamīsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria