Declension table of ?daśamīstha

Deva

MasculineSingularDualPlural
Nominativedaśamīsthaḥ daśamīsthau daśamīsthāḥ
Vocativedaśamīstha daśamīsthau daśamīsthāḥ
Accusativedaśamīstham daśamīsthau daśamīsthān
Instrumentaldaśamīsthena daśamīsthābhyām daśamīsthaiḥ daśamīsthebhiḥ
Dativedaśamīsthāya daśamīsthābhyām daśamīsthebhyaḥ
Ablativedaśamīsthāt daśamīsthābhyām daśamīsthebhyaḥ
Genitivedaśamīsthasya daśamīsthayoḥ daśamīsthānām
Locativedaśamīsthe daśamīsthayoḥ daśamīstheṣu

Compound daśamīstha -

Adverb -daśamīstham -daśamīsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria