Declension table of ?daśamāya

Deva

NeuterSingularDualPlural
Nominativedaśamāyam daśamāye daśamāyāni
Vocativedaśamāya daśamāye daśamāyāni
Accusativedaśamāyam daśamāye daśamāyāni
Instrumentaldaśamāyena daśamāyābhyām daśamāyaiḥ
Dativedaśamāyāya daśamāyābhyām daśamāyebhyaḥ
Ablativedaśamāyāt daśamāyābhyām daśamāyebhyaḥ
Genitivedaśamāyasya daśamāyayoḥ daśamāyānām
Locativedaśamāye daśamāyayoḥ daśamāyeṣu

Compound daśamāya -

Adverb -daśamāyam -daśamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria