Declension table of ?daśamāya

Deva

MasculineSingularDualPlural
Nominativedaśamāyaḥ daśamāyau daśamāyāḥ
Vocativedaśamāya daśamāyau daśamāyāḥ
Accusativedaśamāyam daśamāyau daśamāyān
Instrumentaldaśamāyena daśamāyābhyām daśamāyaiḥ daśamāyebhiḥ
Dativedaśamāyāya daśamāyābhyām daśamāyebhyaḥ
Ablativedaśamāyāt daśamāyābhyām daśamāyebhyaḥ
Genitivedaśamāyasya daśamāyayoḥ daśamāyānām
Locativedaśamāye daśamāyayoḥ daśamāyeṣu

Compound daśamāya -

Adverb -daśamāyam -daśamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria