Declension table of ?daśamālī

Deva

FeminineSingularDualPlural
Nominativedaśamālī daśamālyau daśamālyaḥ
Vocativedaśamāli daśamālyau daśamālyaḥ
Accusativedaśamālīm daśamālyau daśamālīḥ
Instrumentaldaśamālyā daśamālībhyām daśamālībhiḥ
Dativedaśamālyai daśamālībhyām daśamālībhyaḥ
Ablativedaśamālyāḥ daśamālībhyām daśamālībhyaḥ
Genitivedaśamālyāḥ daśamālyoḥ daśamālīnām
Locativedaśamālyām daśamālyoḥ daśamālīṣu

Compound daśamāli - daśamālī -

Adverb -daśamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria