Declension table of ?daśalakṣaṇaka

Deva

NeuterSingularDualPlural
Nominativedaśalakṣaṇakam daśalakṣaṇake daśalakṣaṇakāni
Vocativedaśalakṣaṇaka daśalakṣaṇake daśalakṣaṇakāni
Accusativedaśalakṣaṇakam daśalakṣaṇake daśalakṣaṇakāni
Instrumentaldaśalakṣaṇakena daśalakṣaṇakābhyām daśalakṣaṇakaiḥ
Dativedaśalakṣaṇakāya daśalakṣaṇakābhyām daśalakṣaṇakebhyaḥ
Ablativedaśalakṣaṇakāt daśalakṣaṇakābhyām daśalakṣaṇakebhyaḥ
Genitivedaśalakṣaṇakasya daśalakṣaṇakayoḥ daśalakṣaṇakānām
Locativedaśalakṣaṇake daśalakṣaṇakayoḥ daśalakṣaṇakeṣu

Compound daśalakṣaṇaka -

Adverb -daśalakṣaṇakam -daśalakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria