Declension table of ?daśalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativedaśalakṣaṇā daśalakṣaṇe daśalakṣaṇāḥ
Vocativedaśalakṣaṇe daśalakṣaṇe daśalakṣaṇāḥ
Accusativedaśalakṣaṇām daśalakṣaṇe daśalakṣaṇāḥ
Instrumentaldaśalakṣaṇayā daśalakṣaṇābhyām daśalakṣaṇābhiḥ
Dativedaśalakṣaṇāyai daśalakṣaṇābhyām daśalakṣaṇābhyaḥ
Ablativedaśalakṣaṇāyāḥ daśalakṣaṇābhyām daśalakṣaṇābhyaḥ
Genitivedaśalakṣaṇāyāḥ daśalakṣaṇayoḥ daśalakṣaṇānām
Locativedaśalakṣaṇāyām daśalakṣaṇayoḥ daśalakṣaṇāsu

Adverb -daśalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria