Declension table of ?daśalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedaśalakṣaṇam daśalakṣaṇe daśalakṣaṇāni
Vocativedaśalakṣaṇa daśalakṣaṇe daśalakṣaṇāni
Accusativedaśalakṣaṇam daśalakṣaṇe daśalakṣaṇāni
Instrumentaldaśalakṣaṇena daśalakṣaṇābhyām daśalakṣaṇaiḥ
Dativedaśalakṣaṇāya daśalakṣaṇābhyām daśalakṣaṇebhyaḥ
Ablativedaśalakṣaṇāt daśalakṣaṇābhyām daśalakṣaṇebhyaḥ
Genitivedaśalakṣaṇasya daśalakṣaṇayoḥ daśalakṣaṇānām
Locativedaśalakṣaṇe daśalakṣaṇayoḥ daśalakṣaṇeṣu

Compound daśalakṣaṇa -

Adverb -daśalakṣaṇam -daśalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria