Declension table of ?daśalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativedaśalakṣaṇaḥ daśalakṣaṇau daśalakṣaṇāḥ
Vocativedaśalakṣaṇa daśalakṣaṇau daśalakṣaṇāḥ
Accusativedaśalakṣaṇam daśalakṣaṇau daśalakṣaṇān
Instrumentaldaśalakṣaṇena daśalakṣaṇābhyām daśalakṣaṇaiḥ daśalakṣaṇebhiḥ
Dativedaśalakṣaṇāya daśalakṣaṇābhyām daśalakṣaṇebhyaḥ
Ablativedaśalakṣaṇāt daśalakṣaṇābhyām daśalakṣaṇebhyaḥ
Genitivedaśalakṣaṇasya daśalakṣaṇayoḥ daśalakṣaṇānām
Locativedaśalakṣaṇe daśalakṣaṇayoḥ daśalakṣaṇeṣu

Compound daśalakṣaṇa -

Adverb -daśalakṣaṇam -daśalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria