Declension table of ?daśakarmapaddhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daśakarmapaddhatiḥ | daśakarmapaddhatī | daśakarmapaddhatayaḥ |
Vocative | daśakarmapaddhate | daśakarmapaddhatī | daśakarmapaddhatayaḥ |
Accusative | daśakarmapaddhatim | daśakarmapaddhatī | daśakarmapaddhatīḥ |
Instrumental | daśakarmapaddhatyā | daśakarmapaddhatibhyām | daśakarmapaddhatibhiḥ |
Dative | daśakarmapaddhatyai daśakarmapaddhataye | daśakarmapaddhatibhyām | daśakarmapaddhatibhyaḥ |
Ablative | daśakarmapaddhatyāḥ daśakarmapaddhateḥ | daśakarmapaddhatibhyām | daśakarmapaddhatibhyaḥ |
Genitive | daśakarmapaddhatyāḥ daśakarmapaddhateḥ | daśakarmapaddhatyoḥ | daśakarmapaddhatīnām |
Locative | daśakarmapaddhatyām daśakarmapaddhatau | daśakarmapaddhatyoḥ | daśakarmapaddhatiṣu |