Declension table of ?daśakarmapaddhati

Deva

FeminineSingularDualPlural
Nominativedaśakarmapaddhatiḥ daśakarmapaddhatī daśakarmapaddhatayaḥ
Vocativedaśakarmapaddhate daśakarmapaddhatī daśakarmapaddhatayaḥ
Accusativedaśakarmapaddhatim daśakarmapaddhatī daśakarmapaddhatīḥ
Instrumentaldaśakarmapaddhatyā daśakarmapaddhatibhyām daśakarmapaddhatibhiḥ
Dativedaśakarmapaddhatyai daśakarmapaddhataye daśakarmapaddhatibhyām daśakarmapaddhatibhyaḥ
Ablativedaśakarmapaddhatyāḥ daśakarmapaddhateḥ daśakarmapaddhatibhyām daśakarmapaddhatibhyaḥ
Genitivedaśakarmapaddhatyāḥ daśakarmapaddhateḥ daśakarmapaddhatyoḥ daśakarmapaddhatīnām
Locativedaśakarmapaddhatyām daśakarmapaddhatau daśakarmapaddhatyoḥ daśakarmapaddhatiṣu

Compound daśakarmapaddhati -

Adverb -daśakarmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria