Declension table of ?daśakamāsika

Deva

MasculineSingularDualPlural
Nominativedaśakamāsikaḥ daśakamāsikau daśakamāsikāḥ
Vocativedaśakamāsika daśakamāsikau daśakamāsikāḥ
Accusativedaśakamāsikam daśakamāsikau daśakamāsikān
Instrumentaldaśakamāsikena daśakamāsikābhyām daśakamāsikaiḥ daśakamāsikebhiḥ
Dativedaśakamāsikāya daśakamāsikābhyām daśakamāsikebhyaḥ
Ablativedaśakamāsikāt daśakamāsikābhyām daśakamāsikebhyaḥ
Genitivedaśakamāsikasya daśakamāsikayoḥ daśakamāsikānām
Locativedaśakamāsike daśakamāsikayoḥ daśakamāsikeṣu

Compound daśakamāsika -

Adverb -daśakamāsikam -daśakamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria