Declension table of ?daśakakṣyā

Deva

FeminineSingularDualPlural
Nominativedaśakakṣyā daśakakṣye daśakakṣyāḥ
Vocativedaśakakṣye daśakakṣye daśakakṣyāḥ
Accusativedaśakakṣyām daśakakṣye daśakakṣyāḥ
Instrumentaldaśakakṣyayā daśakakṣyābhyām daśakakṣyābhiḥ
Dativedaśakakṣyāyai daśakakṣyābhyām daśakakṣyābhyaḥ
Ablativedaśakakṣyāyāḥ daśakakṣyābhyām daśakakṣyābhyaḥ
Genitivedaśakakṣyāyāḥ daśakakṣyayoḥ daśakakṣyāṇām
Locativedaśakakṣyāyām daśakakṣyayoḥ daśakakṣyāsu

Adverb -daśakakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria