Declension table of ?daśakaṇṭhanigraha

Deva

MasculineSingularDualPlural
Nominativedaśakaṇṭhanigrahaḥ daśakaṇṭhanigrahau daśakaṇṭhanigrahāḥ
Vocativedaśakaṇṭhanigraha daśakaṇṭhanigrahau daśakaṇṭhanigrahāḥ
Accusativedaśakaṇṭhanigraham daśakaṇṭhanigrahau daśakaṇṭhanigrahān
Instrumentaldaśakaṇṭhanigraheṇa daśakaṇṭhanigrahābhyām daśakaṇṭhanigrahaiḥ daśakaṇṭhanigrahebhiḥ
Dativedaśakaṇṭhanigrahāya daśakaṇṭhanigrahābhyām daśakaṇṭhanigrahebhyaḥ
Ablativedaśakaṇṭhanigrahāt daśakaṇṭhanigrahābhyām daśakaṇṭhanigrahebhyaḥ
Genitivedaśakaṇṭhanigrahasya daśakaṇṭhanigrahayoḥ daśakaṇṭhanigrahāṇām
Locativedaśakaṇṭhanigrahe daśakaṇṭhanigrahayoḥ daśakaṇṭhanigraheṣu

Compound daśakaṇṭhanigraha -

Adverb -daśakaṇṭhanigraham -daśakaṇṭhanigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria