Declension table of ?daśakaṇṭhajit

Deva

MasculineSingularDualPlural
Nominativedaśakaṇṭhajit daśakaṇṭhajitau daśakaṇṭhajitaḥ
Vocativedaśakaṇṭhajit daśakaṇṭhajitau daśakaṇṭhajitaḥ
Accusativedaśakaṇṭhajitam daśakaṇṭhajitau daśakaṇṭhajitaḥ
Instrumentaldaśakaṇṭhajitā daśakaṇṭhajidbhyām daśakaṇṭhajidbhiḥ
Dativedaśakaṇṭhajite daśakaṇṭhajidbhyām daśakaṇṭhajidbhyaḥ
Ablativedaśakaṇṭhajitaḥ daśakaṇṭhajidbhyām daśakaṇṭhajidbhyaḥ
Genitivedaśakaṇṭhajitaḥ daśakaṇṭhajitoḥ daśakaṇṭhajitām
Locativedaśakaṇṭhajiti daśakaṇṭhajitoḥ daśakaṇṭhajitsu

Compound daśakaṇṭhajit -

Adverb -daśakaṇṭhajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria