Declension table of ?daśakaṇṭhāri

Deva

MasculineSingularDualPlural
Nominativedaśakaṇṭhāriḥ daśakaṇṭhārī daśakaṇṭhārayaḥ
Vocativedaśakaṇṭhāre daśakaṇṭhārī daśakaṇṭhārayaḥ
Accusativedaśakaṇṭhārim daśakaṇṭhārī daśakaṇṭhārīn
Instrumentaldaśakaṇṭhāriṇā daśakaṇṭhāribhyām daśakaṇṭhāribhiḥ
Dativedaśakaṇṭhāraye daśakaṇṭhāribhyām daśakaṇṭhāribhyaḥ
Ablativedaśakaṇṭhāreḥ daśakaṇṭhāribhyām daśakaṇṭhāribhyaḥ
Genitivedaśakaṇṭhāreḥ daśakaṇṭhāryoḥ daśakaṇṭhārīṇām
Locativedaśakaṇṭhārau daśakaṇṭhāryoḥ daśakaṇṭhāriṣu

Compound daśakaṇṭhāri -

Adverb -daśakaṇṭhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria