Declension table of ?daśakṣitigarbha

Deva

MasculineSingularDualPlural
Nominativedaśakṣitigarbhaḥ daśakṣitigarbhau daśakṣitigarbhāḥ
Vocativedaśakṣitigarbha daśakṣitigarbhau daśakṣitigarbhāḥ
Accusativedaśakṣitigarbham daśakṣitigarbhau daśakṣitigarbhān
Instrumentaldaśakṣitigarbheṇa daśakṣitigarbhābhyām daśakṣitigarbhaiḥ daśakṣitigarbhebhiḥ
Dativedaśakṣitigarbhāya daśakṣitigarbhābhyām daśakṣitigarbhebhyaḥ
Ablativedaśakṣitigarbhāt daśakṣitigarbhābhyām daśakṣitigarbhebhyaḥ
Genitivedaśakṣitigarbhasya daśakṣitigarbhayoḥ daśakṣitigarbhāṇām
Locativedaśakṣitigarbhe daśakṣitigarbhayoḥ daśakṣitigarbheṣu

Compound daśakṣitigarbha -

Adverb -daśakṣitigarbham -daśakṣitigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria