Declension table of ?daśakṣīra

Deva

NeuterSingularDualPlural
Nominativedaśakṣīram daśakṣīre daśakṣīrāṇi
Vocativedaśakṣīra daśakṣīre daśakṣīrāṇi
Accusativedaśakṣīram daśakṣīre daśakṣīrāṇi
Instrumentaldaśakṣīreṇa daśakṣīrābhyām daśakṣīraiḥ
Dativedaśakṣīrāya daśakṣīrābhyām daśakṣīrebhyaḥ
Ablativedaśakṣīrāt daśakṣīrābhyām daśakṣīrebhyaḥ
Genitivedaśakṣīrasya daśakṣīrayoḥ daśakṣīrāṇām
Locativedaśakṣīre daśakṣīrayoḥ daśakṣīreṣu

Compound daśakṣīra -

Adverb -daśakṣīram -daśakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria