Declension table of ?daśajyotis

Deva

MasculineSingularDualPlural
Nominativedaśajyotiḥ daśajyotiṣau daśajyotiṣaḥ
Vocativedaśajyotiḥ daśajyotiṣau daśajyotiṣaḥ
Accusativedaśajyotiṣam daśajyotiṣau daśajyotiṣaḥ
Instrumentaldaśajyotiṣā daśajyotirbhyām daśajyotirbhiḥ
Dativedaśajyotiṣe daśajyotirbhyām daśajyotirbhyaḥ
Ablativedaśajyotiṣaḥ daśajyotirbhyām daśajyotirbhyaḥ
Genitivedaśajyotiṣaḥ daśajyotiṣoḥ daśajyotiṣām
Locativedaśajyotiṣi daśajyotiṣoḥ daśajyotiḥṣu

Compound daśajyotis -

Adverb -daśajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria