Declension table of daśaikādaśika

Deva

NeuterSingularDualPlural
Nominativedaśaikādaśikam daśaikādaśike daśaikādaśikāni
Vocativedaśaikādaśika daśaikādaśike daśaikādaśikāni
Accusativedaśaikādaśikam daśaikādaśike daśaikādaśikāni
Instrumentaldaśaikādaśikena daśaikādaśikābhyām daśaikādaśikaiḥ
Dativedaśaikādaśikāya daśaikādaśikābhyām daśaikādaśikebhyaḥ
Ablativedaśaikādaśikāt daśaikādaśikābhyām daśaikādaśikebhyaḥ
Genitivedaśaikādaśikasya daśaikādaśikayoḥ daśaikādaśikānām
Locativedaśaikādaśike daśaikādaśikayoḥ daśaikādaśikeṣu

Compound daśaikādaśika -

Adverb -daśaikādaśikam -daśaikādaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria