Declension table of ?daśahalā

Deva

FeminineSingularDualPlural
Nominativedaśahalā daśahale daśahalāḥ
Vocativedaśahale daśahale daśahalāḥ
Accusativedaśahalām daśahale daśahalāḥ
Instrumentaldaśahalayā daśahalābhyām daśahalābhiḥ
Dativedaśahalāyai daśahalābhyām daśahalābhyaḥ
Ablativedaśahalāyāḥ daśahalābhyām daśahalābhyaḥ
Genitivedaśahalāyāḥ daśahalayoḥ daśahalānām
Locativedaśahalāyām daśahalayoḥ daśahalāsu

Adverb -daśahalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria