Declension table of ?daśagvinī

Deva

FeminineSingularDualPlural
Nominativedaśagvinī daśagvinyau daśagvinyaḥ
Vocativedaśagvini daśagvinyau daśagvinyaḥ
Accusativedaśagvinīm daśagvinyau daśagvinīḥ
Instrumentaldaśagvinyā daśagvinībhyām daśagvinībhiḥ
Dativedaśagvinyai daśagvinībhyām daśagvinībhyaḥ
Ablativedaśagvinyāḥ daśagvinībhyām daśagvinībhyaḥ
Genitivedaśagvinyāḥ daśagvinyoḥ daśagvinīnām
Locativedaśagvinyām daśagvinyoḥ daśagvinīṣu

Compound daśagvini - daśagvinī -

Adverb -daśagvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria