Declension table of ?daśaguṇita

Deva

NeuterSingularDualPlural
Nominativedaśaguṇitam daśaguṇite daśaguṇitāni
Vocativedaśaguṇita daśaguṇite daśaguṇitāni
Accusativedaśaguṇitam daśaguṇite daśaguṇitāni
Instrumentaldaśaguṇitena daśaguṇitābhyām daśaguṇitaiḥ
Dativedaśaguṇitāya daśaguṇitābhyām daśaguṇitebhyaḥ
Ablativedaśaguṇitāt daśaguṇitābhyām daśaguṇitebhyaḥ
Genitivedaśaguṇitasya daśaguṇitayoḥ daśaguṇitānām
Locativedaśaguṇite daśaguṇitayoḥ daśaguṇiteṣu

Compound daśaguṇita -

Adverb -daśaguṇitam -daśaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria