Declension table of ?daśaguṇā

Deva

FeminineSingularDualPlural
Nominativedaśaguṇā daśaguṇe daśaguṇāḥ
Vocativedaśaguṇe daśaguṇe daśaguṇāḥ
Accusativedaśaguṇām daśaguṇe daśaguṇāḥ
Instrumentaldaśaguṇayā daśaguṇābhyām daśaguṇābhiḥ
Dativedaśaguṇāyai daśaguṇābhyām daśaguṇābhyaḥ
Ablativedaśaguṇāyāḥ daśaguṇābhyām daśaguṇābhyaḥ
Genitivedaśaguṇāyāḥ daśaguṇayoḥ daśaguṇānām
Locativedaśaguṇāyām daśaguṇayoḥ daśaguṇāsu

Adverb -daśaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria