Declension table of ?daśagu

Deva

MasculineSingularDualPlural
Nominativedaśaguḥ daśagū daśagavaḥ
Vocativedaśago daśagū daśagavaḥ
Accusativedaśagum daśagū daśagūn
Instrumentaldaśagunā daśagubhyām daśagubhiḥ
Dativedaśagave daśagubhyām daśagubhyaḥ
Ablativedaśagoḥ daśagubhyām daśagubhyaḥ
Genitivedaśagoḥ daśagvoḥ daśagūnām
Locativedaśagau daśagvoḥ daśaguṣu

Compound daśagu -

Adverb -daśagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria