Declension table of ?daśagrāmin

Deva

MasculineSingularDualPlural
Nominativedaśagrāmī daśagrāmiṇau daśagrāmiṇaḥ
Vocativedaśagrāmin daśagrāmiṇau daśagrāmiṇaḥ
Accusativedaśagrāmiṇam daśagrāmiṇau daśagrāmiṇaḥ
Instrumentaldaśagrāmiṇā daśagrāmibhyām daśagrāmibhiḥ
Dativedaśagrāmiṇe daśagrāmibhyām daśagrāmibhyaḥ
Ablativedaśagrāmiṇaḥ daśagrāmibhyām daśagrāmibhyaḥ
Genitivedaśagrāmiṇaḥ daśagrāmiṇoḥ daśagrāmiṇām
Locativedaśagrāmiṇi daśagrāmiṇoḥ daśagrāmiṣu

Compound daśagrāmi -

Adverb -daśagrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria