Declension table of ?daśagrāmikā

Deva

FeminineSingularDualPlural
Nominativedaśagrāmikā daśagrāmike daśagrāmikāḥ
Vocativedaśagrāmike daśagrāmike daśagrāmikāḥ
Accusativedaśagrāmikām daśagrāmike daśagrāmikāḥ
Instrumentaldaśagrāmikayā daśagrāmikābhyām daśagrāmikābhiḥ
Dativedaśagrāmikāyai daśagrāmikābhyām daśagrāmikābhyaḥ
Ablativedaśagrāmikāyāḥ daśagrāmikābhyām daśagrāmikābhyaḥ
Genitivedaśagrāmikāyāḥ daśagrāmikayoḥ daśagrāmikāṇām
Locativedaśagrāmikāyām daśagrāmikayoḥ daśagrāmikāsu

Adverb -daśagrāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria