Declension table of ?daśagrāmika

Deva

NeuterSingularDualPlural
Nominativedaśagrāmikam daśagrāmike daśagrāmikāṇi
Vocativedaśagrāmika daśagrāmike daśagrāmikāṇi
Accusativedaśagrāmikam daśagrāmike daśagrāmikāṇi
Instrumentaldaśagrāmikeṇa daśagrāmikābhyām daśagrāmikaiḥ
Dativedaśagrāmikāya daśagrāmikābhyām daśagrāmikebhyaḥ
Ablativedaśagrāmikāt daśagrāmikābhyām daśagrāmikebhyaḥ
Genitivedaśagrāmikasya daśagrāmikayoḥ daśagrāmikāṇām
Locativedaśagrāmike daśagrāmikayoḥ daśagrāmikeṣu

Compound daśagrāmika -

Adverb -daśagrāmikam -daśagrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria