Declension table of ?daśagrāmī

Deva

FeminineSingularDualPlural
Nominativedaśagrāmī daśagrāmyau daśagrāmyaḥ
Vocativedaśagrāmi daśagrāmyau daśagrāmyaḥ
Accusativedaśagrāmīm daśagrāmyau daśagrāmīḥ
Instrumentaldaśagrāmyā daśagrāmībhyām daśagrāmībhiḥ
Dativedaśagrāmyai daśagrāmībhyām daśagrāmībhyaḥ
Ablativedaśagrāmyāḥ daśagrāmībhyām daśagrāmībhyaḥ
Genitivedaśagrāmyāḥ daśagrāmyoḥ daśagrāmīṇām
Locativedaśagrāmyām daśagrāmyoḥ daśagrāmīṣu

Compound daśagrāmi - daśagrāmī -

Adverb -daśagrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria