Declension table of ?daśagoṇi

Deva

NeuterSingularDualPlural
Nominativedaśagoṇi daśagoṇinī daśagoṇīni
Vocativedaśagoṇi daśagoṇinī daśagoṇīni
Accusativedaśagoṇi daśagoṇinī daśagoṇīni
Instrumentaldaśagoṇinā daśagoṇibhyām daśagoṇibhiḥ
Dativedaśagoṇine daśagoṇibhyām daśagoṇibhyaḥ
Ablativedaśagoṇinaḥ daśagoṇibhyām daśagoṇibhyaḥ
Genitivedaśagoṇinaḥ daśagoṇinoḥ daśagoṇīnām
Locativedaśagoṇini daśagoṇinoḥ daśagoṇiṣu

Compound daśagoṇi -

Adverb -daśagoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria