Declension table of ?daśagoṇi

Deva

MasculineSingularDualPlural
Nominativedaśagoṇiḥ daśagoṇī daśagoṇayaḥ
Vocativedaśagoṇe daśagoṇī daśagoṇayaḥ
Accusativedaśagoṇim daśagoṇī daśagoṇīn
Instrumentaldaśagoṇinā daśagoṇibhyām daśagoṇibhiḥ
Dativedaśagoṇaye daśagoṇibhyām daśagoṇibhyaḥ
Ablativedaśagoṇeḥ daśagoṇibhyām daśagoṇibhyaḥ
Genitivedaśagoṇeḥ daśagoṇyoḥ daśagoṇīnām
Locativedaśagoṇau daśagoṇyoḥ daśagoṇiṣu

Compound daśagoṇi -

Adverb -daśagoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria