Declension table of ?daśagārgyā

Deva

FeminineSingularDualPlural
Nominativedaśagārgyā daśagārgye daśagārgyāḥ
Vocativedaśagārgye daśagārgye daśagārgyāḥ
Accusativedaśagārgyām daśagārgye daśagārgyāḥ
Instrumentaldaśagārgyayā daśagārgyābhyām daśagārgyābhiḥ
Dativedaśagārgyāyai daśagārgyābhyām daśagārgyābhyaḥ
Ablativedaśagārgyāyāḥ daśagārgyābhyām daśagārgyābhyaḥ
Genitivedaśagārgyāyāḥ daśagārgyayoḥ daśagārgyāṇām
Locativedaśagārgyāyām daśagārgyayoḥ daśagārgyāsu

Adverb -daśagārgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria