Declension table of ?daśagārgya

Deva

NeuterSingularDualPlural
Nominativedaśagārgyam daśagārgye daśagārgyāṇi
Vocativedaśagārgya daśagārgye daśagārgyāṇi
Accusativedaśagārgyam daśagārgye daśagārgyāṇi
Instrumentaldaśagārgyeṇa daśagārgyābhyām daśagārgyaiḥ
Dativedaśagārgyāya daśagārgyābhyām daśagārgyebhyaḥ
Ablativedaśagārgyāt daśagārgyābhyām daśagārgyebhyaḥ
Genitivedaśagārgyasya daśagārgyayoḥ daśagārgyāṇām
Locativedaśagārgye daśagārgyayoḥ daśagārgyeṣu

Compound daśagārgya -

Adverb -daśagārgyam -daśagārgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria