Declension table of ?daśadhīva

Deva

NeuterSingularDualPlural
Nominativedaśadhīvam daśadhīve daśadhīvāni
Vocativedaśadhīva daśadhīve daśadhīvāni
Accusativedaśadhīvam daśadhīve daśadhīvāni
Instrumentaldaśadhīvena daśadhīvābhyām daśadhīvaiḥ
Dativedaśadhīvāya daśadhīvābhyām daśadhīvebhyaḥ
Ablativedaśadhīvāt daśadhīvābhyām daśadhīvebhyaḥ
Genitivedaśadhīvasya daśadhīvayoḥ daśadhīvānām
Locativedaśadhīve daśadhīvayoḥ daśadhīveṣu

Compound daśadhīva -

Adverb -daśadhīvam -daśadhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria