Declension table of ?daśadhīva

Deva

MasculineSingularDualPlural
Nominativedaśadhīvaḥ daśadhīvau daśadhīvāḥ
Vocativedaśadhīva daśadhīvau daśadhīvāḥ
Accusativedaśadhīvam daśadhīvau daśadhīvān
Instrumentaldaśadhīvena daśadhīvābhyām daśadhīvaiḥ daśadhīvebhiḥ
Dativedaśadhīvāya daśadhīvābhyām daśadhīvebhyaḥ
Ablativedaśadhīvāt daśadhīvābhyām daśadhīvebhyaḥ
Genitivedaśadhīvasya daśadhīvayoḥ daśadhīvānām
Locativedaśadhīve daśadhīvayoḥ daśadhīveṣu

Compound daśadhīva -

Adverb -daśadhīvam -daśadhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria