Declension table of ?daśadharmagatā

Deva

FeminineSingularDualPlural
Nominativedaśadharmagatā daśadharmagate daśadharmagatāḥ
Vocativedaśadharmagate daśadharmagate daśadharmagatāḥ
Accusativedaśadharmagatām daśadharmagate daśadharmagatāḥ
Instrumentaldaśadharmagatayā daśadharmagatābhyām daśadharmagatābhiḥ
Dativedaśadharmagatāyai daśadharmagatābhyām daśadharmagatābhyaḥ
Ablativedaśadharmagatāyāḥ daśadharmagatābhyām daśadharmagatābhyaḥ
Genitivedaśadharmagatāyāḥ daśadharmagatayoḥ daśadharmagatānām
Locativedaśadharmagatāyām daśadharmagatayoḥ daśadharmagatāsu

Adverb -daśadharmagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria