Declension table of ?daśadharmagata

Deva

NeuterSingularDualPlural
Nominativedaśadharmagatam daśadharmagate daśadharmagatāni
Vocativedaśadharmagata daśadharmagate daśadharmagatāni
Accusativedaśadharmagatam daśadharmagate daśadharmagatāni
Instrumentaldaśadharmagatena daśadharmagatābhyām daśadharmagataiḥ
Dativedaśadharmagatāya daśadharmagatābhyām daśadharmagatebhyaḥ
Ablativedaśadharmagatāt daśadharmagatābhyām daśadharmagatebhyaḥ
Genitivedaśadharmagatasya daśadharmagatayoḥ daśadharmagatānām
Locativedaśadharmagate daśadharmagatayoḥ daśadharmagateṣu

Compound daśadharmagata -

Adverb -daśadharmagatam -daśadharmagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria