Declension table of ?daśadharmagata

Deva

MasculineSingularDualPlural
Nominativedaśadharmagataḥ daśadharmagatau daśadharmagatāḥ
Vocativedaśadharmagata daśadharmagatau daśadharmagatāḥ
Accusativedaśadharmagatam daśadharmagatau daśadharmagatān
Instrumentaldaśadharmagatena daśadharmagatābhyām daśadharmagataiḥ daśadharmagatebhiḥ
Dativedaśadharmagatāya daśadharmagatābhyām daśadharmagatebhyaḥ
Ablativedaśadharmagatāt daśadharmagatābhyām daśadharmagatebhyaḥ
Genitivedaśadharmagatasya daśadharmagatayoḥ daśadharmagatānām
Locativedaśadharmagate daśadharmagatayoḥ daśadharmagateṣu

Compound daśadharmagata -

Adverb -daśadharmagatam -daśadharmagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria