Declension table of ?daśadaśāvayavā

Deva

FeminineSingularDualPlural
Nominativedaśadaśāvayavā daśadaśāvayave daśadaśāvayavāḥ
Vocativedaśadaśāvayave daśadaśāvayave daśadaśāvayavāḥ
Accusativedaśadaśāvayavām daśadaśāvayave daśadaśāvayavāḥ
Instrumentaldaśadaśāvayavayā daśadaśāvayavābhyām daśadaśāvayavābhiḥ
Dativedaśadaśāvayavāyai daśadaśāvayavābhyām daśadaśāvayavābhyaḥ
Ablativedaśadaśāvayavāyāḥ daśadaśāvayavābhyām daśadaśāvayavābhyaḥ
Genitivedaśadaśāvayavāyāḥ daśadaśāvayavayoḥ daśadaśāvayavānām
Locativedaśadaśāvayavāyām daśadaśāvayavayoḥ daśadaśāvayavāsu

Adverb -daśadaśāvayavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria