Declension table of ?daśacchadinī

Deva

FeminineSingularDualPlural
Nominativedaśacchadinī daśacchadinyau daśacchadinyaḥ
Vocativedaśacchadini daśacchadinyau daśacchadinyaḥ
Accusativedaśacchadinīm daśacchadinyau daśacchadinīḥ
Instrumentaldaśacchadinyā daśacchadinībhyām daśacchadinībhiḥ
Dativedaśacchadinyai daśacchadinībhyām daśacchadinībhyaḥ
Ablativedaśacchadinyāḥ daśacchadinībhyām daśacchadinībhyaḥ
Genitivedaśacchadinyāḥ daśacchadinyoḥ daśacchadinīnām
Locativedaśacchadinyām daśacchadinyoḥ daśacchadinīṣu

Compound daśacchadini - daśacchadinī -

Adverb -daśacchadini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria